A 433-17 Saṃvitprakāśakāvya
Manuscript culture infobox
Filmed in: A 433/17
Title: Saṃvitprakāśakāvya
Dimensions: 28 x 11.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4024
Remarks: subject uncertain;
Reel No. A 433-17
Inventory No. 60351
Title Samvitprakāśakāvya
Author Govinda Kavīśvara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 11.5 cm
Folios 28
Lines per Folio 9–10
Foliation figures on the verso; in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the same word śrīḥ5
Scribe Bhūdeva
Date of Copying ŚS 17(2)7 (bhūbhṛd(dvi)nāgabhūśāke)
Place of Deposit NAK
Accession No. 5/4024
Manuscript Features
On exp. 2 is written:
1 bhavyaḥ 1 2 ciṃtā 3 3 arjunādi 5 4 aṃganā 8 5 putraḥ 10 6 gamāgamaḥ 11 7 jalādi 14 8 nidhi 16 9 aryāgamāgamaḥ 17 10 roga 19 11 ⟪‥ ‥ ‥⟫[[cauraṃ]] 21 12 nau 22 13 dravyaniścaya 24 14 krayavikraya 25 15 vijaya 28
Excerpts
Beginning
śrīmadgurugaṇeśābhyān namaḥ || ||
śrīmadviṣṇum aśeṣaśaktim akhilākalpaṃ<ref>akhilaṃ kalpaṃ</ref> kiṛīṭāṃgada-
dyotatkuṇḍalamudyadarkaruciraṃ pītāmbaraṃ hāriṇam |
padmasthaṃ hṛdayasthakaustubhamaṇiṃ hastasthacakrollasac
chaṃkhāṃbhojagadaṃ mudaṃ vidadhataṃ bhakte bhaje ʼbhīṣṭadam 1
pṛchātaṃtram anekam ādyamahitātaṃtrollasaddhīdharair
dhīrair dharmaparair vinirmitam ahaṃ vijñāya sujñārthitaḥ |
kurve satkaruṇāparaḥ parakṛte saṃvitprakāśaṃ paraṃ
proktāśeṣasamāhvayādikam upādāya prasiddhyādṛtaḥ 2 (fol. 1v1–4)
End
rāhur vā bhaumo vā krūro ʼnyo<ref>edition: krūro graho</ref> vāṣṭame svagṛhe ||
svagṛhāṃśe caṃdropetaś cecchastreṇa mṛtyudo bhavati || 2 ||
chidre śukrenducedatisāraḥ sūryabhaumayor astram ||
jīve doṣatritayaṃ kujabhṛgvor abalabhāśanau rogaḥ<ref>edition: kujabhṛgvauḥ khalatā śanau rogaḥ</ref> || 3 || || (fol. 28r7–9)
<references/>
Colophon
kāhnakavīśvaranaṃdanagoviṃdakavīśvareṇa nirṇīte || saṃvitprakāśakāvye vijayādividā caturdaśaḥ sargaḥ || ||
bhūbhṛd(dvi)nāgabhūśāke pāṃcaliṃganivāsibhiḥ ||
saṃvitprakāśakāvyaṃ vai bhūdevair alikhann (!) idam
śrīgovindakavīśamīśabhajanaprāptaṃ kavīśāgraṇīḥ
śrīmatkāhnakaviḥ sutaṃ prasuṣuve śrīkarmadevī ca yam |
vedāntāmbujabhāsvatārthabahulaṃ samvitprakāśābhidham
kāvyaṃ (tena kṛtaṃ samāptim) agamad vidvajjanānandadam 1
samāptam idaṃ savitprakāśākhyakāvyam iti 1 (fol. 28r9–12)
Microfilm Details
Reel No. A 433/17
Date of Filming 10-10-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/MS/RK
Date 04-05-2012
Bibliography
Saṃvitprakāśakāvya by Govinda Kavīśvara, ed. Devi Prasad Lamsal, Kathmandu: Nepal National Library, His Majesty’s Government the Department of Archaeology and Culture 1963 AD (VS 2020).
<references/>